Friday 20 July 2012

ll श्री निखिलेश्वरानंद कवचम् ll

  • ll श्री निखिलेश्वरानंद कवचम् ll


    यह अद्भुत कवच गुरुदेव परमहंस स्वामी निखिलेश्वरानन्द के तपोबल से प्रदीप्त महामंत्र है| प्रतिदिन ब्रह्म मुहूर्त में स्नानोपरांत शुद्ध वस्त्र धारण कर संक्षिप्त गुरु पूजन कर इसका पाठ करने से साधक को सुरक्षा, आनंद, सौभाग्य तथा गुरुदेव का तेज प्राप्त होता है| दृढ़ निश्चय से युक्त हो शुद्ध अंतःकरण से संपन्न किया गया इस कवच का विधिवत् अनुष्ठान जीवन की विकटतम परिस्थितियों में भी साधक को विजय प्रदान करने में सक्षम है|

    शिरः सिद्धेश्वरः पातु ललाटं च परात्परः |
    नेत्रे निखिलेश्वरानन्द नासिका नरकान्तकः || १ ||

    कर्णौ कालात्मकः पातु मुखं मन्त्रेश्वरस्तथा |
    कण्ठं रक्षतु वागीशः भुजौ च भुवनेश्वरः || २ ||

    स्कन्धौ कामेश्वरः पातु हृदयं ब्रह्मवर्चसः |
    नाभिं नारायणो रक्षेत् उरुं ऊर्जस्वलोऽपि वै || ३ ||

    जानुनि सच्चिदानन्दः पातु पादौ शिवात्मकः |
    गुह्यं लयात्मकः पायात् चित्तंचिन्तापहारकः || ४ ||

    मदनेशः मनः पातु पृष्ठं पूर्णप्रदायकः |
    पूर्वं रक्षतु तंत्रेशः यंत्रेशः वारुणीँ तथा || ५ ||

    उत्तरं श्रीधरः रक्षेत् दक्षिणं दक्षिणेश्वर |
    पातालं पातु सर्वज्ञः ऊर्ध्वं मे प्राण संज्ञकः || ६ ||

    कवचेनावृतो यस्तु यत्र कुत्रापित गच्छति |
    तत्र सर्वत्र लाभः स्यात् किंचिदत्र न संशयः || ७ ||

    यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितं |
    धनवान् बलवान् लोके जायते समुपासकः || ८ ||

    ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः |
    नश्यन्ति सर्वविघ्नानि दर्शानात् कवचावृतम् || ९ ||

    य इदं कवचं पुण्यं प्रातः पठति नित्यशः |
    सिद्धाश्रम पदारूढः ब्रह्मभावेन भूयते || १० |

1 comment: